Declension table of ?ahalyeśvaratīrtha

Deva

NeuterSingularDualPlural
Nominativeahalyeśvaratīrtham ahalyeśvaratīrthe ahalyeśvaratīrthāni
Vocativeahalyeśvaratīrtha ahalyeśvaratīrthe ahalyeśvaratīrthāni
Accusativeahalyeśvaratīrtham ahalyeśvaratīrthe ahalyeśvaratīrthāni
Instrumentalahalyeśvaratīrthena ahalyeśvaratīrthābhyām ahalyeśvaratīrthaiḥ
Dativeahalyeśvaratīrthāya ahalyeśvaratīrthābhyām ahalyeśvaratīrthebhyaḥ
Ablativeahalyeśvaratīrthāt ahalyeśvaratīrthābhyām ahalyeśvaratīrthebhyaḥ
Genitiveahalyeśvaratīrthasya ahalyeśvaratīrthayoḥ ahalyeśvaratīrthānām
Locativeahalyeśvaratīrthe ahalyeśvaratīrthayoḥ ahalyeśvaratīrtheṣu

Compound ahalyeśvaratīrtha -

Adverb -ahalyeśvaratīrtham -ahalyeśvaratīrthāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria