Declension table of ?ahalyākāmadhenu

Deva

FeminineSingularDualPlural
Nominativeahalyākāmadhenuḥ ahalyākāmadhenū ahalyākāmadhenavaḥ
Vocativeahalyākāmadheno ahalyākāmadhenū ahalyākāmadhenavaḥ
Accusativeahalyākāmadhenum ahalyākāmadhenū ahalyākāmadhenūḥ
Instrumentalahalyākāmadhenvā ahalyākāmadhenubhyām ahalyākāmadhenubhiḥ
Dativeahalyākāmadhenvai ahalyākāmadhenave ahalyākāmadhenubhyām ahalyākāmadhenubhyaḥ
Ablativeahalyākāmadhenvāḥ ahalyākāmadhenoḥ ahalyākāmadhenubhyām ahalyākāmadhenubhyaḥ
Genitiveahalyākāmadhenvāḥ ahalyākāmadhenoḥ ahalyākāmadhenvoḥ ahalyākāmadhenūnām
Locativeahalyākāmadhenvām ahalyākāmadhenau ahalyākāmadhenvoḥ ahalyākāmadhenuṣu

Compound ahalyākāmadhenu -

Adverb -ahalyākāmadhenu

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria