Declension table of ?ahabhūna

Deva

MasculineSingularDualPlural
Nominativeahabhūnaḥ ahabhūnau ahabhūnāḥ
Vocativeahabhūna ahabhūnau ahabhūnāḥ
Accusativeahabhūnam ahabhūnau ahabhūnān
Instrumentalahabhūnena ahabhūnābhyām ahabhūnaiḥ ahabhūnebhiḥ
Dativeahabhūnāya ahabhūnābhyām ahabhūnebhyaḥ
Ablativeahabhūnāt ahabhūnābhyām ahabhūnebhyaḥ
Genitiveahabhūnasya ahabhūnayoḥ ahabhūnānām
Locativeahabhūne ahabhūnayoḥ ahabhūneṣu

Compound ahabhūna -

Adverb -ahabhūnam -ahabhūnāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria