Declension table of ?ahaṃśreyasa

Deva

NeuterSingularDualPlural
Nominativeahaṃśreyasam ahaṃśreyase ahaṃśreyasāni
Vocativeahaṃśreyasa ahaṃśreyase ahaṃśreyasāni
Accusativeahaṃśreyasam ahaṃśreyase ahaṃśreyasāni
Instrumentalahaṃśreyasena ahaṃśreyasābhyām ahaṃśreyasaiḥ
Dativeahaṃśreyasāya ahaṃśreyasābhyām ahaṃśreyasebhyaḥ
Ablativeahaṃśreyasāt ahaṃśreyasābhyām ahaṃśreyasebhyaḥ
Genitiveahaṃśreyasasya ahaṃśreyasayoḥ ahaṃśreyasānām
Locativeahaṃśreyase ahaṃśreyasayoḥ ahaṃśreyaseṣu

Compound ahaṃśreyasa -

Adverb -ahaṃśreyasam -ahaṃśreyasāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria