Declension table of ?ahaṃśreṣṭhikā

Deva

FeminineSingularDualPlural
Nominativeahaṃśreṣṭhikā ahaṃśreṣṭhike ahaṃśreṣṭhikāḥ
Vocativeahaṃśreṣṭhike ahaṃśreṣṭhike ahaṃśreṣṭhikāḥ
Accusativeahaṃśreṣṭhikām ahaṃśreṣṭhike ahaṃśreṣṭhikāḥ
Instrumentalahaṃśreṣṭhikayā ahaṃśreṣṭhikābhyām ahaṃśreṣṭhikābhiḥ
Dativeahaṃśreṣṭhikāyai ahaṃśreṣṭhikābhyām ahaṃśreṣṭhikābhyaḥ
Ablativeahaṃśreṣṭhikāyāḥ ahaṃśreṣṭhikābhyām ahaṃśreṣṭhikābhyaḥ
Genitiveahaṃśreṣṭhikāyāḥ ahaṃśreṣṭhikayoḥ ahaṃśreṣṭhikānām
Locativeahaṃśreṣṭhikāyām ahaṃśreṣṭhikayoḥ ahaṃśreṣṭhikāsu

Adverb -ahaṃśreṣṭhikam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria