Declension table of ?ahantva

Deva

NeuterSingularDualPlural
Nominativeahantvam ahantve ahantvāni
Vocativeahantva ahantve ahantvāni
Accusativeahantvam ahantve ahantvāni
Instrumentalahantvena ahantvābhyām ahantvaiḥ
Dativeahantvāya ahantvābhyām ahantvebhyaḥ
Ablativeahantvāt ahantvābhyām ahantvebhyaḥ
Genitiveahantvasya ahantvayoḥ ahantvānām
Locativeahantve ahantvayoḥ ahantveṣu

Compound ahantva -

Adverb -ahantvam -ahantvāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria