Declension table of ?ahaṃsanā

Deva

FeminineSingularDualPlural
Nominativeahaṃsanā ahaṃsane ahaṃsanāḥ
Vocativeahaṃsane ahaṃsane ahaṃsanāḥ
Accusativeahaṃsanām ahaṃsane ahaṃsanāḥ
Instrumentalahaṃsanayā ahaṃsanābhyām ahaṃsanābhiḥ
Dativeahaṃsanāyai ahaṃsanābhyām ahaṃsanābhyaḥ
Ablativeahaṃsanāyāḥ ahaṃsanābhyām ahaṃsanābhyaḥ
Genitiveahaṃsanāyāḥ ahaṃsanayoḥ ahaṃsanānām
Locativeahaṃsanāyām ahaṃsanayoḥ ahaṃsanāsu

Adverb -ahaṃsanam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria