Declension table of ?ahaṃsana

Deva

NeuterSingularDualPlural
Nominativeahaṃsanam ahaṃsane ahaṃsanāni
Vocativeahaṃsana ahaṃsane ahaṃsanāni
Accusativeahaṃsanam ahaṃsane ahaṃsanāni
Instrumentalahaṃsanena ahaṃsanābhyām ahaṃsanaiḥ
Dativeahaṃsanāya ahaṃsanābhyām ahaṃsanebhyaḥ
Ablativeahaṃsanāt ahaṃsanābhyām ahaṃsanebhyaḥ
Genitiveahaṃsanasya ahaṃsanayoḥ ahaṃsanānām
Locativeahaṃsane ahaṃsanayoḥ ahaṃsaneṣu

Compound ahaṃsana -

Adverb -ahaṃsanam -ahaṃsanāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria