Declension table of ?ahannāman

Deva

NeuterSingularDualPlural
Nominativeahannāma ahannāmnī ahannāmāni
Vocativeahannāman ahannāma ahannāmnī ahannāmāni
Accusativeahannāma ahannāmnī ahannāmāni
Instrumentalahannāmnā ahannāmabhyām ahannāmabhiḥ
Dativeahannāmne ahannāmabhyām ahannāmabhyaḥ
Ablativeahannāmnaḥ ahannāmabhyām ahannāmabhyaḥ
Genitiveahannāmnaḥ ahannāmnoḥ ahannāmnām
Locativeahannāmni ahannāmani ahannāmnoḥ ahannāmasu

Compound ahannāma -

Adverb -ahannāma -ahannāmam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria