Declension table of ?ahaṅkartavya

Deva

MasculineSingularDualPlural
Nominativeahaṅkartavyaḥ ahaṅkartavyau ahaṅkartavyāḥ
Vocativeahaṅkartavya ahaṅkartavyau ahaṅkartavyāḥ
Accusativeahaṅkartavyam ahaṅkartavyau ahaṅkartavyān
Instrumentalahaṅkartavyena ahaṅkartavyābhyām ahaṅkartavyaiḥ ahaṅkartavyebhiḥ
Dativeahaṅkartavyāya ahaṅkartavyābhyām ahaṅkartavyebhyaḥ
Ablativeahaṅkartavyāt ahaṅkartavyābhyām ahaṅkartavyebhyaḥ
Genitiveahaṅkartavyasya ahaṅkartavyayoḥ ahaṅkartavyānām
Locativeahaṅkartavye ahaṅkartavyayoḥ ahaṅkartavyeṣu

Compound ahaṅkartavya -

Adverb -ahaṅkartavyam -ahaṅkartavyāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria