Declension table of ?ahaṅkāravat

Deva

NeuterSingularDualPlural
Nominativeahaṅkāravat ahaṅkāravantī ahaṅkāravatī ahaṅkāravanti
Vocativeahaṅkāravat ahaṅkāravantī ahaṅkāravatī ahaṅkāravanti
Accusativeahaṅkāravat ahaṅkāravantī ahaṅkāravatī ahaṅkāravanti
Instrumentalahaṅkāravatā ahaṅkāravadbhyām ahaṅkāravadbhiḥ
Dativeahaṅkāravate ahaṅkāravadbhyām ahaṅkāravadbhyaḥ
Ablativeahaṅkāravataḥ ahaṅkāravadbhyām ahaṅkāravadbhyaḥ
Genitiveahaṅkāravataḥ ahaṅkāravatoḥ ahaṅkāravatām
Locativeahaṅkāravati ahaṅkāravatoḥ ahaṅkāravatsu

Adverb -ahaṅkāravatam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria