Declension table of ?ahaṅkāravat

Deva

MasculineSingularDualPlural
Nominativeahaṅkāravān ahaṅkāravantau ahaṅkāravantaḥ
Vocativeahaṅkāravan ahaṅkāravantau ahaṅkāravantaḥ
Accusativeahaṅkāravantam ahaṅkāravantau ahaṅkāravataḥ
Instrumentalahaṅkāravatā ahaṅkāravadbhyām ahaṅkāravadbhiḥ
Dativeahaṅkāravate ahaṅkāravadbhyām ahaṅkāravadbhyaḥ
Ablativeahaṅkāravataḥ ahaṅkāravadbhyām ahaṅkāravadbhyaḥ
Genitiveahaṅkāravataḥ ahaṅkāravatoḥ ahaṅkāravatām
Locativeahaṅkāravati ahaṅkāravatoḥ ahaṅkāravatsu

Compound ahaṅkāravat -

Adverb -ahaṅkāravantam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria