Declension table of ?ahaṅghāta

Deva

MasculineSingularDualPlural
Nominativeahaṅghātaḥ ahaṅghātau ahaṅghātāḥ
Vocativeahaṅghāta ahaṅghātau ahaṅghātāḥ
Accusativeahaṅghātam ahaṅghātau ahaṅghātān
Instrumentalahaṅghātena ahaṅghātābhyām ahaṅghātaiḥ ahaṅghātebhiḥ
Dativeahaṅghātāya ahaṅghātābhyām ahaṅghātebhyaḥ
Ablativeahaṅghātāt ahaṅghātābhyām ahaṅghātebhyaḥ
Genitiveahaṅghātasya ahaṅghātayoḥ ahaṅghātānām
Locativeahaṅghāte ahaṅghātayoḥ ahaṅghāteṣu

Compound ahaṅghāta -

Adverb -ahaṅghātam -ahaṅghātāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria