Declension table of ?ahaḥśeṣa

Deva

MasculineSingularDualPlural
Nominativeahaḥśeṣaḥ ahaḥśeṣau ahaḥśeṣāḥ
Vocativeahaḥśeṣa ahaḥśeṣau ahaḥśeṣāḥ
Accusativeahaḥśeṣam ahaḥśeṣau ahaḥśeṣān
Instrumentalahaḥśeṣeṇa ahaḥśeṣābhyām ahaḥśeṣaiḥ ahaḥśeṣebhiḥ
Dativeahaḥśeṣāya ahaḥśeṣābhyām ahaḥśeṣebhyaḥ
Ablativeahaḥśeṣāt ahaḥśeṣābhyām ahaḥśeṣebhyaḥ
Genitiveahaḥśeṣasya ahaḥśeṣayoḥ ahaḥśeṣāṇām
Locativeahaḥśeṣe ahaḥśeṣayoḥ ahaḥśeṣeṣu

Compound ahaḥśeṣa -

Adverb -ahaḥśeṣam -ahaḥśeṣāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria