Declension table of ?ahaḥsahasra

Deva

NeuterSingularDualPlural
Nominativeahaḥsahasram ahaḥsahasre ahaḥsahasrāṇi
Vocativeahaḥsahasra ahaḥsahasre ahaḥsahasrāṇi
Accusativeahaḥsahasram ahaḥsahasre ahaḥsahasrāṇi
Instrumentalahaḥsahasreṇa ahaḥsahasrābhyām ahaḥsahasraiḥ
Dativeahaḥsahasrāya ahaḥsahasrābhyām ahaḥsahasrebhyaḥ
Ablativeahaḥsahasrāt ahaḥsahasrābhyām ahaḥsahasrebhyaḥ
Genitiveahaḥsahasrasya ahaḥsahasrayoḥ ahaḥsahasrāṇām
Locativeahaḥsahasre ahaḥsahasrayoḥ ahaḥsahasreṣu

Compound ahaḥsahasra -

Adverb -ahaḥsahasram -ahaḥsahasrāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria