Declension table of ?ahaḥsāman

Deva

NeuterSingularDualPlural
Nominativeahaḥsāma ahaḥsāmnī ahaḥsāmāni
Vocativeahaḥsāman ahaḥsāma ahaḥsāmnī ahaḥsāmāni
Accusativeahaḥsāma ahaḥsāmnī ahaḥsāmāni
Instrumentalahaḥsāmnā ahaḥsāmabhyām ahaḥsāmabhiḥ
Dativeahaḥsāmne ahaḥsāmabhyām ahaḥsāmabhyaḥ
Ablativeahaḥsāmnaḥ ahaḥsāmabhyām ahaḥsāmabhyaḥ
Genitiveahaḥsāmnaḥ ahaḥsāmnoḥ ahaḥsāmnām
Locativeahaḥsāmni ahaḥsāmani ahaḥsāmnoḥ ahaḥsāmasu

Compound ahaḥsāma -

Adverb -ahaḥsāma -ahaḥsāmam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria