Declension table of ?ahaḥsaṃsthā

Deva

FeminineSingularDualPlural
Nominativeahaḥsaṃsthā ahaḥsaṃsthe ahaḥsaṃsthāḥ
Vocativeahaḥsaṃsthe ahaḥsaṃsthe ahaḥsaṃsthāḥ
Accusativeahaḥsaṃsthām ahaḥsaṃsthe ahaḥsaṃsthāḥ
Instrumentalahaḥsaṃsthayā ahaḥsaṃsthābhyām ahaḥsaṃsthābhiḥ
Dativeahaḥsaṃsthāyai ahaḥsaṃsthābhyām ahaḥsaṃsthābhyaḥ
Ablativeahaḥsaṃsthāyāḥ ahaḥsaṃsthābhyām ahaḥsaṃsthābhyaḥ
Genitiveahaḥsaṃsthāyāḥ ahaḥsaṃsthayoḥ ahaḥsaṃsthānām
Locativeahaḥsaṃsthāyām ahaḥsaṃsthayoḥ ahaḥsaṃsthāsu

Adverb -ahaḥsaṃstham

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria