Declension table of ?ahaḥpati

Deva

MasculineSingularDualPlural
Nominativeahaḥpatiḥ ahaḥpatī ahaḥpatayaḥ
Vocativeahaḥpate ahaḥpatī ahaḥpatayaḥ
Accusativeahaḥpatim ahaḥpatī ahaḥpatīn
Instrumentalahaḥpatinā ahaḥpatibhyām ahaḥpatibhiḥ
Dativeahaḥpataye ahaḥpatibhyām ahaḥpatibhyaḥ
Ablativeahaḥpateḥ ahaḥpatibhyām ahaḥpatibhyaḥ
Genitiveahaḥpateḥ ahaḥpatyoḥ ahaḥpatīnām
Locativeahaḥpatau ahaḥpatyoḥ ahaḥpatiṣu

Compound ahaḥpati -

Adverb -ahaḥpati

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria