Declension table of ?ahaḥkṣānta

Deva

NeuterSingularDualPlural
Nominativeahaḥkṣāntam ahaḥkṣānte ahaḥkṣāntāni
Vocativeahaḥkṣānta ahaḥkṣānte ahaḥkṣāntāni
Accusativeahaḥkṣāntam ahaḥkṣānte ahaḥkṣāntāni
Instrumentalahaḥkṣāntena ahaḥkṣāntābhyām ahaḥkṣāntaiḥ
Dativeahaḥkṣāntāya ahaḥkṣāntābhyām ahaḥkṣāntebhyaḥ
Ablativeahaḥkṣāntāt ahaḥkṣāntābhyām ahaḥkṣāntebhyaḥ
Genitiveahaḥkṣāntasya ahaḥkṣāntayoḥ ahaḥkṣāntānām
Locativeahaḥkṣānte ahaḥkṣāntayoḥ ahaḥkṣānteṣu

Compound ahaḥkṣānta -

Adverb -ahaḥkṣāntam -ahaḥkṣāntāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria