Declension table of ?ahaḥkṣānta

Deva

MasculineSingularDualPlural
Nominativeahaḥkṣāntaḥ ahaḥkṣāntau ahaḥkṣāntāḥ
Vocativeahaḥkṣānta ahaḥkṣāntau ahaḥkṣāntāḥ
Accusativeahaḥkṣāntam ahaḥkṣāntau ahaḥkṣāntān
Instrumentalahaḥkṣāntena ahaḥkṣāntābhyām ahaḥkṣāntaiḥ ahaḥkṣāntebhiḥ
Dativeahaḥkṣāntāya ahaḥkṣāntābhyām ahaḥkṣāntebhyaḥ
Ablativeahaḥkṣāntāt ahaḥkṣāntābhyām ahaḥkṣāntebhyaḥ
Genitiveahaḥkṣāntasya ahaḥkṣāntayoḥ ahaḥkṣāntānām
Locativeahaḥkṣānte ahaḥkṣāntayoḥ ahaḥkṣānteṣu

Compound ahaḥkṣānta -

Adverb -ahaḥkṣāntam -ahaḥkṣāntāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria