Declension table of ?ahṛta

Deva

MasculineSingularDualPlural
Nominativeahṛtaḥ ahṛtau ahṛtāḥ
Vocativeahṛta ahṛtau ahṛtāḥ
Accusativeahṛtam ahṛtau ahṛtān
Instrumentalahṛtena ahṛtābhyām ahṛtaiḥ ahṛtebhiḥ
Dativeahṛtāya ahṛtābhyām ahṛtebhyaḥ
Ablativeahṛtāt ahṛtābhyām ahṛtebhyaḥ
Genitiveahṛtasya ahṛtayoḥ ahṛtānām
Locativeahṛte ahṛtayoḥ ahṛteṣu

Compound ahṛta -

Adverb -ahṛtam -ahṛtāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria