Declension table of ?ahṛdya

Deva

NeuterSingularDualPlural
Nominativeahṛdyam ahṛdye ahṛdyāni
Vocativeahṛdya ahṛdye ahṛdyāni
Accusativeahṛdyam ahṛdye ahṛdyāni
Instrumentalahṛdyena ahṛdyābhyām ahṛdyaiḥ
Dativeahṛdyāya ahṛdyābhyām ahṛdyebhyaḥ
Ablativeahṛdyāt ahṛdyābhyām ahṛdyebhyaḥ
Genitiveahṛdyasya ahṛdyayoḥ ahṛdyānām
Locativeahṛdye ahṛdyayoḥ ahṛdyeṣu

Compound ahṛdya -

Adverb -ahṛdyam -ahṛdyāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria