Declension table of ?ahṛdya

Deva

MasculineSingularDualPlural
Nominativeahṛdyaḥ ahṛdyau ahṛdyāḥ
Vocativeahṛdya ahṛdyau ahṛdyāḥ
Accusativeahṛdyam ahṛdyau ahṛdyān
Instrumentalahṛdyena ahṛdyābhyām ahṛdyaiḥ ahṛdyebhiḥ
Dativeahṛdyāya ahṛdyābhyām ahṛdyebhyaḥ
Ablativeahṛdyāt ahṛdyābhyām ahṛdyebhyaḥ
Genitiveahṛdyasya ahṛdyayoḥ ahṛdyānām
Locativeahṛdye ahṛdyayoḥ ahṛdyeṣu

Compound ahṛdya -

Adverb -ahṛdyam -ahṛdyāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria