Declension table of ?ahṛdayajñā

Deva

FeminineSingularDualPlural
Nominativeahṛdayajñā ahṛdayajñe ahṛdayajñāḥ
Vocativeahṛdayajñe ahṛdayajñe ahṛdayajñāḥ
Accusativeahṛdayajñām ahṛdayajñe ahṛdayajñāḥ
Instrumentalahṛdayajñayā ahṛdayajñābhyām ahṛdayajñābhiḥ
Dativeahṛdayajñāyai ahṛdayajñābhyām ahṛdayajñābhyaḥ
Ablativeahṛdayajñāyāḥ ahṛdayajñābhyām ahṛdayajñābhyaḥ
Genitiveahṛdayajñāyāḥ ahṛdayajñayoḥ ahṛdayajñānām
Locativeahṛdayajñāyām ahṛdayajñayoḥ ahṛdayajñāsu

Adverb -ahṛdayajñam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria