Declension table of ?ahṛdayajña

Deva

NeuterSingularDualPlural
Nominativeahṛdayajñam ahṛdayajñe ahṛdayajñāni
Vocativeahṛdayajña ahṛdayajñe ahṛdayajñāni
Accusativeahṛdayajñam ahṛdayajñe ahṛdayajñāni
Instrumentalahṛdayajñena ahṛdayajñābhyām ahṛdayajñaiḥ
Dativeahṛdayajñāya ahṛdayajñābhyām ahṛdayajñebhyaḥ
Ablativeahṛdayajñāt ahṛdayajñābhyām ahṛdayajñebhyaḥ
Genitiveahṛdayajñasya ahṛdayajñayoḥ ahṛdayajñānām
Locativeahṛdayajñe ahṛdayajñayoḥ ahṛdayajñeṣu

Compound ahṛdayajña -

Adverb -ahṛdayajñam -ahṛdayajñāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria