Declension table of ?ahṛdaya

Deva

NeuterSingularDualPlural
Nominativeahṛdayam ahṛdaye ahṛdayāni
Vocativeahṛdaya ahṛdaye ahṛdayāni
Accusativeahṛdayam ahṛdaye ahṛdayāni
Instrumentalahṛdayena ahṛdayābhyām ahṛdayaiḥ
Dativeahṛdayāya ahṛdayābhyām ahṛdayebhyaḥ
Ablativeahṛdayāt ahṛdayābhyām ahṛdayebhyaḥ
Genitiveahṛdayasya ahṛdayayoḥ ahṛdayānām
Locativeahṛdaye ahṛdayayoḥ ahṛdayeṣu

Compound ahṛdaya -

Adverb -ahṛdayam -ahṛdayāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria