Declension table of ?ahṛṇīyamāna

Deva

NeuterSingularDualPlural
Nominativeahṛṇīyamānam ahṛṇīyamāne ahṛṇīyamānāni
Vocativeahṛṇīyamāna ahṛṇīyamāne ahṛṇīyamānāni
Accusativeahṛṇīyamānam ahṛṇīyamāne ahṛṇīyamānāni
Instrumentalahṛṇīyamānena ahṛṇīyamānābhyām ahṛṇīyamānaiḥ
Dativeahṛṇīyamānāya ahṛṇīyamānābhyām ahṛṇīyamānebhyaḥ
Ablativeahṛṇīyamānāt ahṛṇīyamānābhyām ahṛṇīyamānebhyaḥ
Genitiveahṛṇīyamānasya ahṛṇīyamānayoḥ ahṛṇīyamānānām
Locativeahṛṇīyamāne ahṛṇīyamānayoḥ ahṛṇīyamāneṣu

Compound ahṛṇīyamāna -

Adverb -ahṛṇīyamānam -ahṛṇīyamānāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria