Declension table of ?ahṛṇīyamāna

Deva

MasculineSingularDualPlural
Nominativeahṛṇīyamānaḥ ahṛṇīyamānau ahṛṇīyamānāḥ
Vocativeahṛṇīyamāna ahṛṇīyamānau ahṛṇīyamānāḥ
Accusativeahṛṇīyamānam ahṛṇīyamānau ahṛṇīyamānān
Instrumentalahṛṇīyamānena ahṛṇīyamānābhyām ahṛṇīyamānaiḥ ahṛṇīyamānebhiḥ
Dativeahṛṇīyamānāya ahṛṇīyamānābhyām ahṛṇīyamānebhyaḥ
Ablativeahṛṇīyamānāt ahṛṇīyamānābhyām ahṛṇīyamānebhyaḥ
Genitiveahṛṇīyamānasya ahṛṇīyamānayoḥ ahṛṇīyamānānām
Locativeahṛṇīyamāne ahṛṇīyamānayoḥ ahṛṇīyamāneṣu

Compound ahṛṇīyamāna -

Adverb -ahṛṇīyamānam -ahṛṇīyamānāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria