Declension table of ?agūḍhagandha

Deva

NeuterSingularDualPlural
Nominativeagūḍhagandham agūḍhagandhe agūḍhagandhāni
Vocativeagūḍhagandha agūḍhagandhe agūḍhagandhāni
Accusativeagūḍhagandham agūḍhagandhe agūḍhagandhāni
Instrumentalagūḍhagandhena agūḍhagandhābhyām agūḍhagandhaiḥ
Dativeagūḍhagandhāya agūḍhagandhābhyām agūḍhagandhebhyaḥ
Ablativeagūḍhagandhāt agūḍhagandhābhyām agūḍhagandhebhyaḥ
Genitiveagūḍhagandhasya agūḍhagandhayoḥ agūḍhagandhānām
Locativeagūḍhagandhe agūḍhagandhayoḥ agūḍhagandheṣu

Compound agūḍhagandha -

Adverb -agūḍhagandham -agūḍhagandhāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria