Declension table of ?agūḍhabhāvā

Deva

FeminineSingularDualPlural
Nominativeagūḍhabhāvā agūḍhabhāve agūḍhabhāvāḥ
Vocativeagūḍhabhāve agūḍhabhāve agūḍhabhāvāḥ
Accusativeagūḍhabhāvām agūḍhabhāve agūḍhabhāvāḥ
Instrumentalagūḍhabhāvayā agūḍhabhāvābhyām agūḍhabhāvābhiḥ
Dativeagūḍhabhāvāyai agūḍhabhāvābhyām agūḍhabhāvābhyaḥ
Ablativeagūḍhabhāvāyāḥ agūḍhabhāvābhyām agūḍhabhāvābhyaḥ
Genitiveagūḍhabhāvāyāḥ agūḍhabhāvayoḥ agūḍhabhāvānām
Locativeagūḍhabhāvāyām agūḍhabhāvayoḥ agūḍhabhāvāsu

Adverb -agūḍhabhāvam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria