Declension table of ?agūḍhabhāva

Deva

NeuterSingularDualPlural
Nominativeagūḍhabhāvam agūḍhabhāve agūḍhabhāvāni
Vocativeagūḍhabhāva agūḍhabhāve agūḍhabhāvāni
Accusativeagūḍhabhāvam agūḍhabhāve agūḍhabhāvāni
Instrumentalagūḍhabhāvena agūḍhabhāvābhyām agūḍhabhāvaiḥ
Dativeagūḍhabhāvāya agūḍhabhāvābhyām agūḍhabhāvebhyaḥ
Ablativeagūḍhabhāvāt agūḍhabhāvābhyām agūḍhabhāvebhyaḥ
Genitiveagūḍhabhāvasya agūḍhabhāvayoḥ agūḍhabhāvānām
Locativeagūḍhabhāve agūḍhabhāvayoḥ agūḍhabhāveṣu

Compound agūḍhabhāva -

Adverb -agūḍhabhāvam -agūḍhabhāvāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria