Declension table of aguru

Deva

NeuterSingularDualPlural
Nominativeaguru aguruṇī agurūṇi
Vocativeaguru aguruṇī agurūṇi
Accusativeaguru aguruṇī agurūṇi
Instrumentalaguruṇā agurubhyām agurubhiḥ
Dativeaguruṇe agurubhyām agurubhyaḥ
Ablativeaguruṇaḥ agurubhyām agurubhyaḥ
Genitiveaguruṇaḥ aguruṇoḥ agurūṇām
Locativeaguruṇi aguruṇoḥ aguruṣu

Compound aguru -

Adverb -aguru

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria