Declension table of ?agupta

Deva

MasculineSingularDualPlural
Nominativeaguptaḥ aguptau aguptāḥ
Vocativeagupta aguptau aguptāḥ
Accusativeaguptam aguptau aguptān
Instrumentalaguptena aguptābhyām aguptaiḥ aguptebhiḥ
Dativeaguptāya aguptābhyām aguptebhyaḥ
Ablativeaguptāt aguptābhyām aguptebhyaḥ
Genitiveaguptasya aguptayoḥ aguptānām
Locativeagupte aguptayoḥ agupteṣu

Compound agupta -

Adverb -aguptam -aguptāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria