Declension table of ?aguṇaśīla

Deva

NeuterSingularDualPlural
Nominativeaguṇaśīlam aguṇaśīle aguṇaśīlāni
Vocativeaguṇaśīla aguṇaśīle aguṇaśīlāni
Accusativeaguṇaśīlam aguṇaśīle aguṇaśīlāni
Instrumentalaguṇaśīlena aguṇaśīlābhyām aguṇaśīlaiḥ
Dativeaguṇaśīlāya aguṇaśīlābhyām aguṇaśīlebhyaḥ
Ablativeaguṇaśīlāt aguṇaśīlābhyām aguṇaśīlebhyaḥ
Genitiveaguṇaśīlasya aguṇaśīlayoḥ aguṇaśīlānām
Locativeaguṇaśīle aguṇaśīlayoḥ aguṇaśīleṣu

Compound aguṇaśīla -

Adverb -aguṇaśīlam -aguṇaśīlāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria