Declension table of ?aguṇaśīla

Deva

MasculineSingularDualPlural
Nominativeaguṇaśīlaḥ aguṇaśīlau aguṇaśīlāḥ
Vocativeaguṇaśīla aguṇaśīlau aguṇaśīlāḥ
Accusativeaguṇaśīlam aguṇaśīlau aguṇaśīlān
Instrumentalaguṇaśīlena aguṇaśīlābhyām aguṇaśīlaiḥ
Dativeaguṇaśīlāya aguṇaśīlābhyām aguṇaśīlebhyaḥ
Ablativeaguṇaśīlāt aguṇaśīlābhyām aguṇaśīlebhyaḥ
Genitiveaguṇaśīlasya aguṇaśīlayoḥ aguṇaśīlānām
Locativeaguṇaśīle aguṇaśīlayoḥ aguṇaśīleṣu

Compound aguṇaśīla -

Adverb -aguṇaśīlam -aguṇaśīlāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2023
Logo Inria