Declension table of ?aguṇavat

Deva

NeuterSingularDualPlural
Nominativeaguṇavat aguṇavantī aguṇavatī aguṇavanti
Vocativeaguṇavat aguṇavantī aguṇavatī aguṇavanti
Accusativeaguṇavat aguṇavantī aguṇavatī aguṇavanti
Instrumentalaguṇavatā aguṇavadbhyām aguṇavadbhiḥ
Dativeaguṇavate aguṇavadbhyām aguṇavadbhyaḥ
Ablativeaguṇavataḥ aguṇavadbhyām aguṇavadbhyaḥ
Genitiveaguṇavataḥ aguṇavatoḥ aguṇavatām
Locativeaguṇavati aguṇavatoḥ aguṇavatsu

Adverb -aguṇavatam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria