Declension table of ?aguṇavat

Deva

MasculineSingularDualPlural
Nominativeaguṇavān aguṇavantau aguṇavantaḥ
Vocativeaguṇavan aguṇavantau aguṇavantaḥ
Accusativeaguṇavantam aguṇavantau aguṇavataḥ
Instrumentalaguṇavatā aguṇavadbhyām aguṇavadbhiḥ
Dativeaguṇavate aguṇavadbhyām aguṇavadbhyaḥ
Ablativeaguṇavataḥ aguṇavadbhyām aguṇavadbhyaḥ
Genitiveaguṇavataḥ aguṇavatoḥ aguṇavatām
Locativeaguṇavati aguṇavatoḥ aguṇavatsu

Compound aguṇavat -

Adverb -aguṇavantam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria