Declension table of ?aguṇavādinī

Deva

FeminineSingularDualPlural
Nominativeaguṇavādinī aguṇavādinyau aguṇavādinyaḥ
Vocativeaguṇavādini aguṇavādinyau aguṇavādinyaḥ
Accusativeaguṇavādinīm aguṇavādinyau aguṇavādinīḥ
Instrumentalaguṇavādinyā aguṇavādinībhyām aguṇavādinībhiḥ
Dativeaguṇavādinyai aguṇavādinībhyām aguṇavādinībhyaḥ
Ablativeaguṇavādinyāḥ aguṇavādinībhyām aguṇavādinībhyaḥ
Genitiveaguṇavādinyāḥ aguṇavādinyoḥ aguṇavādinīnām
Locativeaguṇavādinyām aguṇavādinyoḥ aguṇavādinīṣu

Compound aguṇavādini - aguṇavādinī -

Adverb -aguṇavādini

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria