Declension table of ?agropaharaṇīya

Deva

MasculineSingularDualPlural
Nominativeagropaharaṇīyaḥ agropaharaṇīyau agropaharaṇīyāḥ
Vocativeagropaharaṇīya agropaharaṇīyau agropaharaṇīyāḥ
Accusativeagropaharaṇīyam agropaharaṇīyau agropaharaṇīyān
Instrumentalagropaharaṇīyena agropaharaṇīyābhyām agropaharaṇīyaiḥ agropaharaṇīyebhiḥ
Dativeagropaharaṇīyāya agropaharaṇīyābhyām agropaharaṇīyebhyaḥ
Ablativeagropaharaṇīyāt agropaharaṇīyābhyām agropaharaṇīyebhyaḥ
Genitiveagropaharaṇīyasya agropaharaṇīyayoḥ agropaharaṇīyānām
Locativeagropaharaṇīye agropaharaṇīyayoḥ agropaharaṇīyeṣu

Compound agropaharaṇīya -

Adverb -agropaharaṇīyam -agropaharaṇīyāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria