Declension table of ?agriyavatā

Deva

FeminineSingularDualPlural
Nominativeagriyavatā agriyavate agriyavatāḥ
Vocativeagriyavate agriyavate agriyavatāḥ
Accusativeagriyavatām agriyavate agriyavatāḥ
Instrumentalagriyavatayā agriyavatābhyām agriyavatābhiḥ
Dativeagriyavatāyai agriyavatābhyām agriyavatābhyaḥ
Ablativeagriyavatāyāḥ agriyavatābhyām agriyavatābhyaḥ
Genitiveagriyavatāyāḥ agriyavatayoḥ agriyavatānām
Locativeagriyavatāyām agriyavatayoḥ agriyavatāsu

Adverb -agriyavatam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria