Declension table of ?agriyavat

Deva

NeuterSingularDualPlural
Nominativeagriyavat agriyavantī agriyavatī agriyavanti
Vocativeagriyavat agriyavantī agriyavatī agriyavanti
Accusativeagriyavat agriyavantī agriyavatī agriyavanti
Instrumentalagriyavatā agriyavadbhyām agriyavadbhiḥ
Dativeagriyavate agriyavadbhyām agriyavadbhyaḥ
Ablativeagriyavataḥ agriyavadbhyām agriyavadbhyaḥ
Genitiveagriyavataḥ agriyavatoḥ agriyavatām
Locativeagriyavati agriyavatoḥ agriyavatsu

Adverb -agriyavatam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria