Declension table of ?agriyavat

Deva

MasculineSingularDualPlural
Nominativeagriyavān agriyavantau agriyavantaḥ
Vocativeagriyavan agriyavantau agriyavantaḥ
Accusativeagriyavantam agriyavantau agriyavataḥ
Instrumentalagriyavatā agriyavadbhyām agriyavadbhiḥ
Dativeagriyavate agriyavadbhyām agriyavadbhyaḥ
Ablativeagriyavataḥ agriyavadbhyām agriyavadbhyaḥ
Genitiveagriyavataḥ agriyavatoḥ agriyavatām
Locativeagriyavati agriyavatoḥ agriyavatsu

Compound agriyavat -

Adverb -agriyavantam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria