Declension table of ?agriyavat

Deva

FeminineSingularDualPlural
Nominativeagriyavat agriyavatau agriyavataḥ
Vocativeagriyavat agriyavatau agriyavataḥ
Accusativeagriyavatam agriyavatau agriyavataḥ
Instrumentalagriyavatā agriyavadbhyām agriyavadbhiḥ
Dativeagriyavate agriyavadbhyām agriyavadbhyaḥ
Ablativeagriyavataḥ agriyavadbhyām agriyavadbhyaḥ
Genitiveagriyavataḥ agriyavatoḥ agriyavatām
Locativeagriyavati agriyavatoḥ agriyavatsu

Compound agriyavat -

Adverb -agriyavat

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria