Declension table of ?agriya

Deva

NeuterSingularDualPlural
Nominativeagriyam agriye agriyāṇi
Vocativeagriya agriye agriyāṇi
Accusativeagriyam agriye agriyāṇi
Instrumentalagriyeṇa agriyābhyām agriyaiḥ
Dativeagriyāya agriyābhyām agriyebhyaḥ
Ablativeagriyāt agriyābhyām agriyebhyaḥ
Genitiveagriyasya agriyayoḥ agriyāṇām
Locativeagriye agriyayoḥ agriyeṣu

Compound agriya -

Adverb -agriyam -agriyāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria