Declension table of ?agrimavatī

Deva

FeminineSingularDualPlural
Nominativeagrimavatī agrimavatyau agrimavatyaḥ
Vocativeagrimavati agrimavatyau agrimavatyaḥ
Accusativeagrimavatīm agrimavatyau agrimavatīḥ
Instrumentalagrimavatyā agrimavatībhyām agrimavatībhiḥ
Dativeagrimavatyai agrimavatībhyām agrimavatībhyaḥ
Ablativeagrimavatyāḥ agrimavatībhyām agrimavatībhyaḥ
Genitiveagrimavatyāḥ agrimavatyoḥ agrimavatīnām
Locativeagrimavatyām agrimavatyoḥ agrimavatīṣu

Compound agrimavati - agrimavatī -

Adverb -agrimavati

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria