Declension table of agrima

Deva

NeuterSingularDualPlural
Nominativeagrimam agrime agrimāṇi
Vocativeagrima agrime agrimāṇi
Accusativeagrimam agrime agrimāṇi
Instrumentalagrimeṇa agrimābhyām agrimaiḥ
Dativeagrimāya agrimābhyām agrimebhyaḥ
Ablativeagrimāt agrimābhyām agrimebhyaḥ
Genitiveagrimasya agrimayoḥ agrimāṇām
Locativeagrime agrimayoḥ agrimeṣu

Compound agrima -

Adverb -agrimam -agrimāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria