Declension table of agrima

Deva

MasculineSingularDualPlural
Nominativeagrimaḥ agrimau agrimāḥ
Vocativeagrima agrimau agrimāḥ
Accusativeagrimam agrimau agrimān
Instrumentalagrimeṇa agrimābhyām agrimaiḥ agrimebhiḥ
Dativeagrimāya agrimābhyām agrimebhyaḥ
Ablativeagrimāt agrimābhyām agrimebhyaḥ
Genitiveagrimasya agrimayoḥ agrimāṇām
Locativeagrime agrimayoḥ agrimeṣu

Compound agrima -

Adverb -agrimam -agrimāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria