Declension table of ?agri

Deva

MasculineSingularDualPlural
Nominativeagriḥ agrī agrayaḥ
Vocativeagre agrī agrayaḥ
Accusativeagrim agrī agrīn
Instrumentalagriṇā agribhyām agribhiḥ
Dativeagraye agribhyām agribhyaḥ
Ablativeagreḥ agribhyām agribhyaḥ
Genitiveagreḥ agryoḥ agrīṇām
Locativeagrau agryoḥ agriṣu

Compound agri -

Adverb -agri

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria