Declension table of ?agretanā

Deva

FeminineSingularDualPlural
Nominativeagretanā agretane agretanāḥ
Vocativeagretane agretane agretanāḥ
Accusativeagretanām agretane agretanāḥ
Instrumentalagretanayā agretanābhyām agretanābhiḥ
Dativeagretanāyai agretanābhyām agretanābhyaḥ
Ablativeagretanāyāḥ agretanābhyām agretanābhyaḥ
Genitiveagretanāyāḥ agretanayoḥ agretanānām
Locativeagretanāyām agretanayoḥ agretanāsu

Adverb -agretanam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria