Declension table of ?agretana

Deva

NeuterSingularDualPlural
Nominativeagretanam agretane agretanāni
Vocativeagretana agretane agretanāni
Accusativeagretanam agretane agretanāni
Instrumentalagretanena agretanābhyām agretanaiḥ
Dativeagretanāya agretanābhyām agretanebhyaḥ
Ablativeagretanāt agretanābhyām agretanebhyaḥ
Genitiveagretanasya agretanayoḥ agretanānām
Locativeagretane agretanayoḥ agretaneṣu

Compound agretana -

Adverb -agretanam -agretanāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria